Declension table of ?chāditavatī

Deva

FeminineSingularDualPlural
Nominativechāditavatī chāditavatyau chāditavatyaḥ
Vocativechāditavati chāditavatyau chāditavatyaḥ
Accusativechāditavatīm chāditavatyau chāditavatīḥ
Instrumentalchāditavatyā chāditavatībhyām chāditavatībhiḥ
Dativechāditavatyai chāditavatībhyām chāditavatībhyaḥ
Ablativechāditavatyāḥ chāditavatībhyām chāditavatībhyaḥ
Genitivechāditavatyāḥ chāditavatyoḥ chāditavatīnām
Locativechāditavatyām chāditavatyoḥ chāditavatīṣu

Compound chāditavati - chāditavatī -

Adverb -chāditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria