Declension table of ?chāditavat

Deva

NeuterSingularDualPlural
Nominativechāditavat chāditavantī chāditavatī chāditavanti
Vocativechāditavat chāditavantī chāditavatī chāditavanti
Accusativechāditavat chāditavantī chāditavatī chāditavanti
Instrumentalchāditavatā chāditavadbhyām chāditavadbhiḥ
Dativechāditavate chāditavadbhyām chāditavadbhyaḥ
Ablativechāditavataḥ chāditavadbhyām chāditavadbhyaḥ
Genitivechāditavataḥ chāditavatoḥ chāditavatām
Locativechāditavati chāditavatoḥ chāditavatsu

Adverb -chāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria