Declension table of ?chāditavat

Deva

MasculineSingularDualPlural
Nominativechāditavān chāditavantau chāditavantaḥ
Vocativechāditavan chāditavantau chāditavantaḥ
Accusativechāditavantam chāditavantau chāditavataḥ
Instrumentalchāditavatā chāditavadbhyām chāditavadbhiḥ
Dativechāditavate chāditavadbhyām chāditavadbhyaḥ
Ablativechāditavataḥ chāditavadbhyām chāditavadbhyaḥ
Genitivechāditavataḥ chāditavatoḥ chāditavatām
Locativechāditavati chāditavatoḥ chāditavatsu

Compound chāditavat -

Adverb -chāditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria