Declension table of chādita

Deva

NeuterSingularDualPlural
Nominativechāditam chādite chāditāni
Vocativechādita chādite chāditāni
Accusativechāditam chādite chāditāni
Instrumentalchāditena chāditābhyām chāditaiḥ
Dativechāditāya chāditābhyām chāditebhyaḥ
Ablativechāditāt chāditābhyām chāditebhyaḥ
Genitivechāditasya chāditayoḥ chāditānām
Locativechādite chāditayoḥ chāditeṣu

Compound chādita -

Adverb -chāditam -chāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria