Declension table of chādita

Deva

MasculineSingularDualPlural
Nominativechāditaḥ chāditau chāditāḥ
Vocativechādita chāditau chāditāḥ
Accusativechāditam chāditau chāditān
Instrumentalchāditena chāditābhyām chāditaiḥ chāditebhiḥ
Dativechāditāya chāditābhyām chāditebhyaḥ
Ablativechāditāt chāditābhyām chāditebhyaḥ
Genitivechāditasya chāditayoḥ chāditānām
Locativechādite chāditayoḥ chāditeṣu

Compound chādita -

Adverb -chāditam -chāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria