Declension table of ?chādayitavyā

Deva

FeminineSingularDualPlural
Nominativechādayitavyā chādayitavye chādayitavyāḥ
Vocativechādayitavye chādayitavye chādayitavyāḥ
Accusativechādayitavyām chādayitavye chādayitavyāḥ
Instrumentalchādayitavyayā chādayitavyābhyām chādayitavyābhiḥ
Dativechādayitavyāyai chādayitavyābhyām chādayitavyābhyaḥ
Ablativechādayitavyāyāḥ chādayitavyābhyām chādayitavyābhyaḥ
Genitivechādayitavyāyāḥ chādayitavyayoḥ chādayitavyānām
Locativechādayitavyāyām chādayitavyayoḥ chādayitavyāsu

Adverb -chādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria