Declension table of ?chādayitavya

Deva

NeuterSingularDualPlural
Nominativechādayitavyam chādayitavye chādayitavyāni
Vocativechādayitavya chādayitavye chādayitavyāni
Accusativechādayitavyam chādayitavye chādayitavyāni
Instrumentalchādayitavyena chādayitavyābhyām chādayitavyaiḥ
Dativechādayitavyāya chādayitavyābhyām chādayitavyebhyaḥ
Ablativechādayitavyāt chādayitavyābhyām chādayitavyebhyaḥ
Genitivechādayitavyasya chādayitavyayoḥ chādayitavyānām
Locativechādayitavye chādayitavyayoḥ chādayitavyeṣu

Compound chādayitavya -

Adverb -chādayitavyam -chādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria