Declension table of ?chādayiṣyat

Deva

NeuterSingularDualPlural
Nominativechādayiṣyat chādayiṣyantī chādayiṣyatī chādayiṣyanti
Vocativechādayiṣyat chādayiṣyantī chādayiṣyatī chādayiṣyanti
Accusativechādayiṣyat chādayiṣyantī chādayiṣyatī chādayiṣyanti
Instrumentalchādayiṣyatā chādayiṣyadbhyām chādayiṣyadbhiḥ
Dativechādayiṣyate chādayiṣyadbhyām chādayiṣyadbhyaḥ
Ablativechādayiṣyataḥ chādayiṣyadbhyām chādayiṣyadbhyaḥ
Genitivechādayiṣyataḥ chādayiṣyatoḥ chādayiṣyatām
Locativechādayiṣyati chādayiṣyatoḥ chādayiṣyatsu

Adverb -chādayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria