सुबन्तावली ?छादयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाछादयिष्यन्ती छादयिष्यन्त्यौ छादयिष्यन्त्यः
सम्बोधनम्छादयिष्यन्ति छादयिष्यन्त्यौ छादयिष्यन्त्यः
द्वितीयाछादयिष्यन्तीम् छादयिष्यन्त्यौ छादयिष्यन्तीः
तृतीयाछादयिष्यन्त्या छादयिष्यन्तीभ्याम् छादयिष्यन्तीभिः
चतुर्थीछादयिष्यन्त्यै छादयिष्यन्तीभ्याम् छादयिष्यन्तीभ्यः
पञ्चमीछादयिष्यन्त्याः छादयिष्यन्तीभ्याम् छादयिष्यन्तीभ्यः
षष्ठीछादयिष्यन्त्याः छादयिष्यन्त्योः छादयिष्यन्तीनाम्
सप्तमीछादयिष्यन्त्याम् छादयिष्यन्त्योः छादयिष्यन्तीषु

समास छादयिष्यन्ति छादयिष्यन्ती

अव्यय ॰छादयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria