Declension table of ?chādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativechādayiṣyantī chādayiṣyantyau chādayiṣyantyaḥ
Vocativechādayiṣyanti chādayiṣyantyau chādayiṣyantyaḥ
Accusativechādayiṣyantīm chādayiṣyantyau chādayiṣyantīḥ
Instrumentalchādayiṣyantyā chādayiṣyantībhyām chādayiṣyantībhiḥ
Dativechādayiṣyantyai chādayiṣyantībhyām chādayiṣyantībhyaḥ
Ablativechādayiṣyantyāḥ chādayiṣyantībhyām chādayiṣyantībhyaḥ
Genitivechādayiṣyantyāḥ chādayiṣyantyoḥ chādayiṣyantīnām
Locativechādayiṣyantyām chādayiṣyantyoḥ chādayiṣyantīṣu

Compound chādayiṣyanti - chādayiṣyantī -

Adverb -chādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria