Declension table of ?chādayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechādayiṣyamāṇā chādayiṣyamāṇe chādayiṣyamāṇāḥ
Vocativechādayiṣyamāṇe chādayiṣyamāṇe chādayiṣyamāṇāḥ
Accusativechādayiṣyamāṇām chādayiṣyamāṇe chādayiṣyamāṇāḥ
Instrumentalchādayiṣyamāṇayā chādayiṣyamāṇābhyām chādayiṣyamāṇābhiḥ
Dativechādayiṣyamāṇāyai chādayiṣyamāṇābhyām chādayiṣyamāṇābhyaḥ
Ablativechādayiṣyamāṇāyāḥ chādayiṣyamāṇābhyām chādayiṣyamāṇābhyaḥ
Genitivechādayiṣyamāṇāyāḥ chādayiṣyamāṇayoḥ chādayiṣyamāṇānām
Locativechādayiṣyamāṇāyām chādayiṣyamāṇayoḥ chādayiṣyamāṇāsu

Adverb -chādayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria