Declension table of ?chādayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechādayiṣyamāṇam chādayiṣyamāṇe chādayiṣyamāṇāni
Vocativechādayiṣyamāṇa chādayiṣyamāṇe chādayiṣyamāṇāni
Accusativechādayiṣyamāṇam chādayiṣyamāṇe chādayiṣyamāṇāni
Instrumentalchādayiṣyamāṇena chādayiṣyamāṇābhyām chādayiṣyamāṇaiḥ
Dativechādayiṣyamāṇāya chādayiṣyamāṇābhyām chādayiṣyamāṇebhyaḥ
Ablativechādayiṣyamāṇāt chādayiṣyamāṇābhyām chādayiṣyamāṇebhyaḥ
Genitivechādayiṣyamāṇasya chādayiṣyamāṇayoḥ chādayiṣyamāṇānām
Locativechādayiṣyamāṇe chādayiṣyamāṇayoḥ chādayiṣyamāṇeṣu

Compound chādayiṣyamāṇa -

Adverb -chādayiṣyamāṇam -chādayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria