सुबन्तावली ?छादयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाछादयिष्यमाणः छादयिष्यमाणौ छादयिष्यमाणाः
सम्बोधनम्छादयिष्यमाण छादयिष्यमाणौ छादयिष्यमाणाः
द्वितीयाछादयिष्यमाणम् छादयिष्यमाणौ छादयिष्यमाणान्
तृतीयाछादयिष्यमाणेन छादयिष्यमाणाभ्याम् छादयिष्यमाणैः छादयिष्यमाणेभिः
चतुर्थीछादयिष्यमाणाय छादयिष्यमाणाभ्याम् छादयिष्यमाणेभ्यः
पञ्चमीछादयिष्यमाणात् छादयिष्यमाणाभ्याम् छादयिष्यमाणेभ्यः
षष्ठीछादयिष्यमाणस्य छादयिष्यमाणयोः छादयिष्यमाणानाम्
सप्तमीछादयिष्यमाणे छादयिष्यमाणयोः छादयिष्यमाणेषु

समास छादयिष्यमाण

अव्यय ॰छादयिष्यमाणम् ॰छादयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria