Declension table of ?chādayat

Deva

NeuterSingularDualPlural
Nominativechādayat chādayantī chādayatī chādayanti
Vocativechādayat chādayantī chādayatī chādayanti
Accusativechādayat chādayantī chādayatī chādayanti
Instrumentalchādayatā chādayadbhyām chādayadbhiḥ
Dativechādayate chādayadbhyām chādayadbhyaḥ
Ablativechādayataḥ chādayadbhyām chādayadbhyaḥ
Genitivechādayataḥ chādayatoḥ chādayatām
Locativechādayati chādayatoḥ chādayatsu

Adverb -chādayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria