Declension table of ?chādayantī

Deva

FeminineSingularDualPlural
Nominativechādayantī chādayantyau chādayantyaḥ
Vocativechādayanti chādayantyau chādayantyaḥ
Accusativechādayantīm chādayantyau chādayantīḥ
Instrumentalchādayantyā chādayantībhyām chādayantībhiḥ
Dativechādayantyai chādayantībhyām chādayantībhyaḥ
Ablativechādayantyāḥ chādayantībhyām chādayantībhyaḥ
Genitivechādayantyāḥ chādayantyoḥ chādayantīnām
Locativechādayantyām chādayantyoḥ chādayantīṣu

Compound chādayanti - chādayantī -

Adverb -chādayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria