Declension table of ?chādayamāna

Deva

NeuterSingularDualPlural
Nominativechādayamānam chādayamāne chādayamānāni
Vocativechādayamāna chādayamāne chādayamānāni
Accusativechādayamānam chādayamāne chādayamānāni
Instrumentalchādayamānena chādayamānābhyām chādayamānaiḥ
Dativechādayamānāya chādayamānābhyām chādayamānebhyaḥ
Ablativechādayamānāt chādayamānābhyām chādayamānebhyaḥ
Genitivechādayamānasya chādayamānayoḥ chādayamānānām
Locativechādayamāne chādayamānayoḥ chādayamāneṣu

Compound chādayamāna -

Adverb -chādayamānam -chādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria