Declension table of ?chādayamāna

Deva

MasculineSingularDualPlural
Nominativechādayamānaḥ chādayamānau chādayamānāḥ
Vocativechādayamāna chādayamānau chādayamānāḥ
Accusativechādayamānam chādayamānau chādayamānān
Instrumentalchādayamānena chādayamānābhyām chādayamānaiḥ chādayamānebhiḥ
Dativechādayamānāya chādayamānābhyām chādayamānebhyaḥ
Ablativechādayamānāt chādayamānābhyām chādayamānebhyaḥ
Genitivechādayamānasya chādayamānayoḥ chādayamānānām
Locativechādayamāne chādayamānayoḥ chādayamāneṣu

Compound chādayamāna -

Adverb -chādayamānam -chādayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria