Declension table of ?chādanīyā

Deva

FeminineSingularDualPlural
Nominativechādanīyā chādanīye chādanīyāḥ
Vocativechādanīye chādanīye chādanīyāḥ
Accusativechādanīyām chādanīye chādanīyāḥ
Instrumentalchādanīyayā chādanīyābhyām chādanīyābhiḥ
Dativechādanīyāyai chādanīyābhyām chādanīyābhyaḥ
Ablativechādanīyāyāḥ chādanīyābhyām chādanīyābhyaḥ
Genitivechādanīyāyāḥ chādanīyayoḥ chādanīyānām
Locativechādanīyāyām chādanīyayoḥ chādanīyāsu

Adverb -chādanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria