Declension table of ?chādanīya

Deva

NeuterSingularDualPlural
Nominativechādanīyam chādanīye chādanīyāni
Vocativechādanīya chādanīye chādanīyāni
Accusativechādanīyam chādanīye chādanīyāni
Instrumentalchādanīyena chādanīyābhyām chādanīyaiḥ
Dativechādanīyāya chādanīyābhyām chādanīyebhyaḥ
Ablativechādanīyāt chādanīyābhyām chādanīyebhyaḥ
Genitivechādanīyasya chādanīyayoḥ chādanīyānām
Locativechādanīye chādanīyayoḥ chādanīyeṣu

Compound chādanīya -

Adverb -chādanīyam -chādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria