Declension table of ?chādanīya

Deva

MasculineSingularDualPlural
Nominativechādanīyaḥ chādanīyau chādanīyāḥ
Vocativechādanīya chādanīyau chādanīyāḥ
Accusativechādanīyam chādanīyau chādanīyān
Instrumentalchādanīyena chādanīyābhyām chādanīyaiḥ chādanīyebhiḥ
Dativechādanīyāya chādanīyābhyām chādanīyebhyaḥ
Ablativechādanīyāt chādanīyābhyām chādanīyebhyaḥ
Genitivechādanīyasya chādanīyayoḥ chādanīyānām
Locativechādanīye chādanīyayoḥ chādanīyeṣu

Compound chādanīya -

Adverb -chādanīyam -chādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria