Declension table of ?chādanā

Deva

FeminineSingularDualPlural
Nominativechādanā chādane chādanāḥ
Vocativechādane chādane chādanāḥ
Accusativechādanām chādane chādanāḥ
Instrumentalchādanayā chādanābhyām chādanābhiḥ
Dativechādanāyai chādanābhyām chādanābhyaḥ
Ablativechādanāyāḥ chādanābhyām chādanābhyaḥ
Genitivechādanāyāḥ chādanayoḥ chādanānām
Locativechādanāyām chādanayoḥ chādanāsu

Adverb -chādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria