Declension table of chādana

Deva

NeuterSingularDualPlural
Nominativechādanam chādane chādanāni
Vocativechādana chādane chādanāni
Accusativechādanam chādane chādanāni
Instrumentalchādanena chādanābhyām chādanaiḥ
Dativechādanāya chādanābhyām chādanebhyaḥ
Ablativechādanāt chādanābhyām chādanebhyaḥ
Genitivechādanasya chādanayoḥ chādanānām
Locativechādane chādanayoḥ chādaneṣu

Compound chādana -

Adverb -chādanam -chādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria