Declension table of chādana

Deva

MasculineSingularDualPlural
Nominativechādanaḥ chādanau chādanāḥ
Vocativechādana chādanau chādanāḥ
Accusativechādanam chādanau chādanān
Instrumentalchādanena chādanābhyām chādanaiḥ chādanebhiḥ
Dativechādanāya chādanābhyām chādanebhyaḥ
Ablativechādanāt chādanābhyām chādanebhyaḥ
Genitivechādanasya chādanayoḥ chādanānām
Locativechādane chādanayoḥ chādaneṣu

Compound chādana -

Adverb -chādanam -chādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria