Declension table of ?chṛpyamāṇā

Deva

FeminineSingularDualPlural
Nominativechṛpyamāṇā chṛpyamāṇe chṛpyamāṇāḥ
Vocativechṛpyamāṇe chṛpyamāṇe chṛpyamāṇāḥ
Accusativechṛpyamāṇām chṛpyamāṇe chṛpyamāṇāḥ
Instrumentalchṛpyamāṇayā chṛpyamāṇābhyām chṛpyamāṇābhiḥ
Dativechṛpyamāṇāyai chṛpyamāṇābhyām chṛpyamāṇābhyaḥ
Ablativechṛpyamāṇāyāḥ chṛpyamāṇābhyām chṛpyamāṇābhyaḥ
Genitivechṛpyamāṇāyāḥ chṛpyamāṇayoḥ chṛpyamāṇānām
Locativechṛpyamāṇāyām chṛpyamāṇayoḥ chṛpyamāṇāsu

Adverb -chṛpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria