Declension table of ?chṛpyamāṇa

Deva

NeuterSingularDualPlural
Nominativechṛpyamāṇam chṛpyamāṇe chṛpyamāṇāni
Vocativechṛpyamāṇa chṛpyamāṇe chṛpyamāṇāni
Accusativechṛpyamāṇam chṛpyamāṇe chṛpyamāṇāni
Instrumentalchṛpyamāṇena chṛpyamāṇābhyām chṛpyamāṇaiḥ
Dativechṛpyamāṇāya chṛpyamāṇābhyām chṛpyamāṇebhyaḥ
Ablativechṛpyamāṇāt chṛpyamāṇābhyām chṛpyamāṇebhyaḥ
Genitivechṛpyamāṇasya chṛpyamāṇayoḥ chṛpyamāṇānām
Locativechṛpyamāṇe chṛpyamāṇayoḥ chṛpyamāṇeṣu

Compound chṛpyamāṇa -

Adverb -chṛpyamāṇam -chṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria