Declension table of ?chṛpyamāṇa

Deva

MasculineSingularDualPlural
Nominativechṛpyamāṇaḥ chṛpyamāṇau chṛpyamāṇāḥ
Vocativechṛpyamāṇa chṛpyamāṇau chṛpyamāṇāḥ
Accusativechṛpyamāṇam chṛpyamāṇau chṛpyamāṇān
Instrumentalchṛpyamāṇena chṛpyamāṇābhyām chṛpyamāṇaiḥ chṛpyamāṇebhiḥ
Dativechṛpyamāṇāya chṛpyamāṇābhyām chṛpyamāṇebhyaḥ
Ablativechṛpyamāṇāt chṛpyamāṇābhyām chṛpyamāṇebhyaḥ
Genitivechṛpyamāṇasya chṛpyamāṇayoḥ chṛpyamāṇānām
Locativechṛpyamāṇe chṛpyamāṇayoḥ chṛpyamāṇeṣu

Compound chṛpyamāṇa -

Adverb -chṛpyamāṇam -chṛpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria