Declension table of ?chṛptavatī

Deva

FeminineSingularDualPlural
Nominativechṛptavatī chṛptavatyau chṛptavatyaḥ
Vocativechṛptavati chṛptavatyau chṛptavatyaḥ
Accusativechṛptavatīm chṛptavatyau chṛptavatīḥ
Instrumentalchṛptavatyā chṛptavatībhyām chṛptavatībhiḥ
Dativechṛptavatyai chṛptavatībhyām chṛptavatībhyaḥ
Ablativechṛptavatyāḥ chṛptavatībhyām chṛptavatībhyaḥ
Genitivechṛptavatyāḥ chṛptavatyoḥ chṛptavatīnām
Locativechṛptavatyām chṛptavatyoḥ chṛptavatīṣu

Compound chṛptavati - chṛptavatī -

Adverb -chṛptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria