Declension table of ?chṛdyamānā

Deva

FeminineSingularDualPlural
Nominativechṛdyamānā chṛdyamāne chṛdyamānāḥ
Vocativechṛdyamāne chṛdyamāne chṛdyamānāḥ
Accusativechṛdyamānām chṛdyamāne chṛdyamānāḥ
Instrumentalchṛdyamānayā chṛdyamānābhyām chṛdyamānābhiḥ
Dativechṛdyamānāyai chṛdyamānābhyām chṛdyamānābhyaḥ
Ablativechṛdyamānāyāḥ chṛdyamānābhyām chṛdyamānābhyaḥ
Genitivechṛdyamānāyāḥ chṛdyamānayoḥ chṛdyamānānām
Locativechṛdyamānāyām chṛdyamānayoḥ chṛdyamānāsu

Adverb -chṛdyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria