Declension table of ?chṛdyamāna

Deva

NeuterSingularDualPlural
Nominativechṛdyamānam chṛdyamāne chṛdyamānāni
Vocativechṛdyamāna chṛdyamāne chṛdyamānāni
Accusativechṛdyamānam chṛdyamāne chṛdyamānāni
Instrumentalchṛdyamānena chṛdyamānābhyām chṛdyamānaiḥ
Dativechṛdyamānāya chṛdyamānābhyām chṛdyamānebhyaḥ
Ablativechṛdyamānāt chṛdyamānābhyām chṛdyamānebhyaḥ
Genitivechṛdyamānasya chṛdyamānayoḥ chṛdyamānānām
Locativechṛdyamāne chṛdyamānayoḥ chṛdyamāneṣu

Compound chṛdyamāna -

Adverb -chṛdyamānam -chṛdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria