Declension table of ?chṛdyamāna

Deva

MasculineSingularDualPlural
Nominativechṛdyamānaḥ chṛdyamānau chṛdyamānāḥ
Vocativechṛdyamāna chṛdyamānau chṛdyamānāḥ
Accusativechṛdyamānam chṛdyamānau chṛdyamānān
Instrumentalchṛdyamānena chṛdyamānābhyām chṛdyamānaiḥ chṛdyamānebhiḥ
Dativechṛdyamānāya chṛdyamānābhyām chṛdyamānebhyaḥ
Ablativechṛdyamānāt chṛdyamānābhyām chṛdyamānebhyaḥ
Genitivechṛdyamānasya chṛdyamānayoḥ chṛdyamānānām
Locativechṛdyamāne chṛdyamānayoḥ chṛdyamāneṣu

Compound chṛdyamāna -

Adverb -chṛdyamānam -chṛdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria