Declension table of ?chṛṇṇavat

Deva

MasculineSingularDualPlural
Nominativechṛṇṇavān chṛṇṇavantau chṛṇṇavantaḥ
Vocativechṛṇṇavan chṛṇṇavantau chṛṇṇavantaḥ
Accusativechṛṇṇavantam chṛṇṇavantau chṛṇṇavataḥ
Instrumentalchṛṇṇavatā chṛṇṇavadbhyām chṛṇṇavadbhiḥ
Dativechṛṇṇavate chṛṇṇavadbhyām chṛṇṇavadbhyaḥ
Ablativechṛṇṇavataḥ chṛṇṇavadbhyām chṛṇṇavadbhyaḥ
Genitivechṛṇṇavataḥ chṛṇṇavatoḥ chṛṇṇavatām
Locativechṛṇṇavati chṛṇṇavatoḥ chṛṇṇavatsu

Compound chṛṇṇavat -

Adverb -chṛṇṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria