Declension table of ?chṛṇṇa

Deva

MasculineSingularDualPlural
Nominativechṛṇṇaḥ chṛṇṇau chṛṇṇāḥ
Vocativechṛṇṇa chṛṇṇau chṛṇṇāḥ
Accusativechṛṇṇam chṛṇṇau chṛṇṇān
Instrumentalchṛṇṇena chṛṇṇābhyām chṛṇṇaiḥ chṛṇṇebhiḥ
Dativechṛṇṇāya chṛṇṇābhyām chṛṇṇebhyaḥ
Ablativechṛṇṇāt chṛṇṇābhyām chṛṇṇebhyaḥ
Genitivechṛṇṇasya chṛṇṇayoḥ chṛṇṇānām
Locativechṛṇṇe chṛṇṇayoḥ chṛṇṇeṣu

Compound chṛṇṇa -

Adverb -chṛṇṇam -chṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria