Declension table of ?cetitavya

Deva

MasculineSingularDualPlural
Nominativecetitavyaḥ cetitavyau cetitavyāḥ
Vocativecetitavya cetitavyau cetitavyāḥ
Accusativecetitavyam cetitavyau cetitavyān
Instrumentalcetitavyena cetitavyābhyām cetitavyaiḥ cetitavyebhiḥ
Dativecetitavyāya cetitavyābhyām cetitavyebhyaḥ
Ablativecetitavyāt cetitavyābhyām cetitavyebhyaḥ
Genitivecetitavyasya cetitavyayoḥ cetitavyānām
Locativecetitavye cetitavyayoḥ cetitavyeṣu

Compound cetitavya -

Adverb -cetitavyam -cetitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria