Declension table of ?cetitavatī

Deva

FeminineSingularDualPlural
Nominativecetitavatī cetitavatyau cetitavatyaḥ
Vocativecetitavati cetitavatyau cetitavatyaḥ
Accusativecetitavatīm cetitavatyau cetitavatīḥ
Instrumentalcetitavatyā cetitavatībhyām cetitavatībhiḥ
Dativecetitavatyai cetitavatībhyām cetitavatībhyaḥ
Ablativecetitavatyāḥ cetitavatībhyām cetitavatībhyaḥ
Genitivecetitavatyāḥ cetitavatyoḥ cetitavatīnām
Locativecetitavatyām cetitavatyoḥ cetitavatīṣu

Compound cetitavati - cetitavatī -

Adverb -cetitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria