Declension table of ?cetitavat

Deva

MasculineSingularDualPlural
Nominativecetitavān cetitavantau cetitavantaḥ
Vocativecetitavan cetitavantau cetitavantaḥ
Accusativecetitavantam cetitavantau cetitavataḥ
Instrumentalcetitavatā cetitavadbhyām cetitavadbhiḥ
Dativecetitavate cetitavadbhyām cetitavadbhyaḥ
Ablativecetitavataḥ cetitavadbhyām cetitavadbhyaḥ
Genitivecetitavataḥ cetitavatoḥ cetitavatām
Locativecetitavati cetitavatoḥ cetitavatsu

Compound cetitavat -

Adverb -cetitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria