Declension table of ?cetitā

Deva

FeminineSingularDualPlural
Nominativecetitā cetite cetitāḥ
Vocativecetite cetite cetitāḥ
Accusativecetitām cetite cetitāḥ
Instrumentalcetitayā cetitābhyām cetitābhiḥ
Dativecetitāyai cetitābhyām cetitābhyaḥ
Ablativecetitāyāḥ cetitābhyām cetitābhyaḥ
Genitivecetitāyāḥ cetitayoḥ cetitānām
Locativecetitāyām cetitayoḥ cetitāsu

Adverb -cetitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria