Declension table of ?cetita

Deva

MasculineSingularDualPlural
Nominativecetitaḥ cetitau cetitāḥ
Vocativecetita cetitau cetitāḥ
Accusativecetitam cetitau cetitān
Instrumentalcetitena cetitābhyām cetitaiḥ cetitebhiḥ
Dativecetitāya cetitābhyām cetitebhyaḥ
Ablativecetitāt cetitābhyām cetitebhyaḥ
Genitivecetitasya cetitayoḥ cetitānām
Locativecetite cetitayoḥ cetiteṣu

Compound cetita -

Adverb -cetitam -cetitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria