सुबन्तावली ?चेतयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचेतयिष्यन्ती चेतयिष्यन्त्यौ चेतयिष्यन्त्यः
सम्बोधनम्चेतयिष्यन्ति चेतयिष्यन्त्यौ चेतयिष्यन्त्यः
द्वितीयाचेतयिष्यन्तीम् चेतयिष्यन्त्यौ चेतयिष्यन्तीः
तृतीयाचेतयिष्यन्त्या चेतयिष्यन्तीभ्याम् चेतयिष्यन्तीभिः
चतुर्थीचेतयिष्यन्त्यै चेतयिष्यन्तीभ्याम् चेतयिष्यन्तीभ्यः
पञ्चमीचेतयिष्यन्त्याः चेतयिष्यन्तीभ्याम् चेतयिष्यन्तीभ्यः
षष्ठीचेतयिष्यन्त्याः चेतयिष्यन्त्योः चेतयिष्यन्तीनाम्
सप्तमीचेतयिष्यन्त्याम् चेतयिष्यन्त्योः चेतयिष्यन्तीषु

समास चेतयिष्यन्ति चेतयिष्यन्ती

अव्यय ॰चेतयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria