Declension table of ?cetayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecetayiṣyamāṇā cetayiṣyamāṇe cetayiṣyamāṇāḥ
Vocativecetayiṣyamāṇe cetayiṣyamāṇe cetayiṣyamāṇāḥ
Accusativecetayiṣyamāṇām cetayiṣyamāṇe cetayiṣyamāṇāḥ
Instrumentalcetayiṣyamāṇayā cetayiṣyamāṇābhyām cetayiṣyamāṇābhiḥ
Dativecetayiṣyamāṇāyai cetayiṣyamāṇābhyām cetayiṣyamāṇābhyaḥ
Ablativecetayiṣyamāṇāyāḥ cetayiṣyamāṇābhyām cetayiṣyamāṇābhyaḥ
Genitivecetayiṣyamāṇāyāḥ cetayiṣyamāṇayoḥ cetayiṣyamāṇānām
Locativecetayiṣyamāṇāyām cetayiṣyamāṇayoḥ cetayiṣyamāṇāsu

Adverb -cetayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria