Declension table of ?cetayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecetayiṣyamāṇam cetayiṣyamāṇe cetayiṣyamāṇāni
Vocativecetayiṣyamāṇa cetayiṣyamāṇe cetayiṣyamāṇāni
Accusativecetayiṣyamāṇam cetayiṣyamāṇe cetayiṣyamāṇāni
Instrumentalcetayiṣyamāṇena cetayiṣyamāṇābhyām cetayiṣyamāṇaiḥ
Dativecetayiṣyamāṇāya cetayiṣyamāṇābhyām cetayiṣyamāṇebhyaḥ
Ablativecetayiṣyamāṇāt cetayiṣyamāṇābhyām cetayiṣyamāṇebhyaḥ
Genitivecetayiṣyamāṇasya cetayiṣyamāṇayoḥ cetayiṣyamāṇānām
Locativecetayiṣyamāṇe cetayiṣyamāṇayoḥ cetayiṣyamāṇeṣu

Compound cetayiṣyamāṇa -

Adverb -cetayiṣyamāṇam -cetayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria