सुबन्तावली ?चेतयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचेतयिष्यमाणः चेतयिष्यमाणौ चेतयिष्यमाणाः
सम्बोधनम्चेतयिष्यमाण चेतयिष्यमाणौ चेतयिष्यमाणाः
द्वितीयाचेतयिष्यमाणम् चेतयिष्यमाणौ चेतयिष्यमाणान्
तृतीयाचेतयिष्यमाणेन चेतयिष्यमाणाभ्याम् चेतयिष्यमाणैः चेतयिष्यमाणेभिः
चतुर्थीचेतयिष्यमाणाय चेतयिष्यमाणाभ्याम् चेतयिष्यमाणेभ्यः
पञ्चमीचेतयिष्यमाणात् चेतयिष्यमाणाभ्याम् चेतयिष्यमाणेभ्यः
षष्ठीचेतयिष्यमाणस्य चेतयिष्यमाणयोः चेतयिष्यमाणानाम्
सप्तमीचेतयिष्यमाणे चेतयिष्यमाणयोः चेतयिष्यमाणेषु

समास चेतयिष्यमाण

अव्यय ॰चेतयिष्यमाणम् ॰चेतयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria