Declension table of ?cetayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecetayiṣyamāṇaḥ cetayiṣyamāṇau cetayiṣyamāṇāḥ
Vocativecetayiṣyamāṇa cetayiṣyamāṇau cetayiṣyamāṇāḥ
Accusativecetayiṣyamāṇam cetayiṣyamāṇau cetayiṣyamāṇān
Instrumentalcetayiṣyamāṇena cetayiṣyamāṇābhyām cetayiṣyamāṇaiḥ cetayiṣyamāṇebhiḥ
Dativecetayiṣyamāṇāya cetayiṣyamāṇābhyām cetayiṣyamāṇebhyaḥ
Ablativecetayiṣyamāṇāt cetayiṣyamāṇābhyām cetayiṣyamāṇebhyaḥ
Genitivecetayiṣyamāṇasya cetayiṣyamāṇayoḥ cetayiṣyamāṇānām
Locativecetayiṣyamāṇe cetayiṣyamāṇayoḥ cetayiṣyamāṇeṣu

Compound cetayiṣyamāṇa -

Adverb -cetayiṣyamāṇam -cetayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria