Declension table of ?cetat

Deva

MasculineSingularDualPlural
Nominativecetan cetantau cetantaḥ
Vocativecetan cetantau cetantaḥ
Accusativecetantam cetantau cetataḥ
Instrumentalcetatā cetadbhyām cetadbhiḥ
Dativecetate cetadbhyām cetadbhyaḥ
Ablativecetataḥ cetadbhyām cetadbhyaḥ
Genitivecetataḥ cetatoḥ cetatām
Locativecetati cetatoḥ cetatsu

Compound cetat -

Adverb -cetantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria