Declension table of ?celtavat

Deva

NeuterSingularDualPlural
Nominativeceltavat celtavantī celtavatī celtavanti
Vocativeceltavat celtavantī celtavatī celtavanti
Accusativeceltavat celtavantī celtavatī celtavanti
Instrumentalceltavatā celtavadbhyām celtavadbhiḥ
Dativeceltavate celtavadbhyām celtavadbhyaḥ
Ablativeceltavataḥ celtavadbhyām celtavadbhyaḥ
Genitiveceltavataḥ celtavatoḥ celtavatām
Locativeceltavati celtavatoḥ celtavatsu

Adverb -celtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria