Declension table of ?celtavat

Deva

MasculineSingularDualPlural
Nominativeceltavān celtavantau celtavantaḥ
Vocativeceltavan celtavantau celtavantaḥ
Accusativeceltavantam celtavantau celtavataḥ
Instrumentalceltavatā celtavadbhyām celtavadbhiḥ
Dativeceltavate celtavadbhyām celtavadbhyaḥ
Ablativeceltavataḥ celtavadbhyām celtavadbhyaḥ
Genitiveceltavataḥ celtavatoḥ celtavatām
Locativeceltavati celtavatoḥ celtavatsu

Compound celtavat -

Adverb -celtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria