Declension table of ?celitavya

Deva

MasculineSingularDualPlural
Nominativecelitavyaḥ celitavyau celitavyāḥ
Vocativecelitavya celitavyau celitavyāḥ
Accusativecelitavyam celitavyau celitavyān
Instrumentalcelitavyena celitavyābhyām celitavyaiḥ celitavyebhiḥ
Dativecelitavyāya celitavyābhyām celitavyebhyaḥ
Ablativecelitavyāt celitavyābhyām celitavyebhyaḥ
Genitivecelitavyasya celitavyayoḥ celitavyānām
Locativecelitavye celitavyayoḥ celitavyeṣu

Compound celitavya -

Adverb -celitavyam -celitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria