Declension table of celī

Deva

FeminineSingularDualPlural
Nominativecelī celyau celyaḥ
Vocativeceli celyau celyaḥ
Accusativecelīm celyau celīḥ
Instrumentalcelyā celībhyām celībhiḥ
Dativecelyai celībhyām celībhyaḥ
Ablativecelyāḥ celībhyām celībhyaḥ
Genitivecelyāḥ celyoḥ celīnām
Locativecelyām celyoḥ celīṣu

Compound celi - celī -

Adverb -celi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria