Declension table of ?celiṣyantī

Deva

FeminineSingularDualPlural
Nominativeceliṣyantī celiṣyantyau celiṣyantyaḥ
Vocativeceliṣyanti celiṣyantyau celiṣyantyaḥ
Accusativeceliṣyantīm celiṣyantyau celiṣyantīḥ
Instrumentalceliṣyantyā celiṣyantībhyām celiṣyantībhiḥ
Dativeceliṣyantyai celiṣyantībhyām celiṣyantībhyaḥ
Ablativeceliṣyantyāḥ celiṣyantībhyām celiṣyantībhyaḥ
Genitiveceliṣyantyāḥ celiṣyantyoḥ celiṣyantīnām
Locativeceliṣyantyām celiṣyantyoḥ celiṣyantīṣu

Compound celiṣyanti - celiṣyantī -

Adverb -celiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria