Declension table of ?celiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeceliṣyamāṇā celiṣyamāṇe celiṣyamāṇāḥ
Vocativeceliṣyamāṇe celiṣyamāṇe celiṣyamāṇāḥ
Accusativeceliṣyamāṇām celiṣyamāṇe celiṣyamāṇāḥ
Instrumentalceliṣyamāṇayā celiṣyamāṇābhyām celiṣyamāṇābhiḥ
Dativeceliṣyamāṇāyai celiṣyamāṇābhyām celiṣyamāṇābhyaḥ
Ablativeceliṣyamāṇāyāḥ celiṣyamāṇābhyām celiṣyamāṇābhyaḥ
Genitiveceliṣyamāṇāyāḥ celiṣyamāṇayoḥ celiṣyamāṇānām
Locativeceliṣyamāṇāyām celiṣyamāṇayoḥ celiṣyamāṇāsu

Adverb -celiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria