Declension table of ?celiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeceliṣyamāṇaḥ celiṣyamāṇau celiṣyamāṇāḥ
Vocativeceliṣyamāṇa celiṣyamāṇau celiṣyamāṇāḥ
Accusativeceliṣyamāṇam celiṣyamāṇau celiṣyamāṇān
Instrumentalceliṣyamāṇena celiṣyamāṇābhyām celiṣyamāṇaiḥ celiṣyamāṇebhiḥ
Dativeceliṣyamāṇāya celiṣyamāṇābhyām celiṣyamāṇebhyaḥ
Ablativeceliṣyamāṇāt celiṣyamāṇābhyām celiṣyamāṇebhyaḥ
Genitiveceliṣyamāṇasya celiṣyamāṇayoḥ celiṣyamāṇānām
Locativeceliṣyamāṇe celiṣyamāṇayoḥ celiṣyamāṇeṣu

Compound celiṣyamāṇa -

Adverb -celiṣyamāṇam -celiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria